dcsimg
Image of bottle gourd
Creatures » » Plants » » Dicotyledons » » Cucumber Family »

Bottle Gourd

Lagenaria siceraria (Molina) Standl.

अलाबु ( Sanskrit )

provided by wikipedia emerging_languages
 src=
अलाबु

एतत् अलाबु भारते अपि वर्धमानः कश्चन शाकविशेषः । इदम् अपि सस्यजन्यः आहारपादार्थः । एतत् अलाबु आङ्ग्लभाषायां Bottle gourd इति उच्यते । अस्य सस्यशास्त्रीयं नाम अस्ति Calabash इति । एतत् अलाबु भारते तु शाकत्वेन सर्वत्र उपयुज्यते एव । एतेन क्वथितं, व्यञ्जनं, पायसं, दाधिकम् इत्यादिकं निर्मीयते । एतस्य अन्तः विद्यमानं सर्वं स्वच्छीकृत्य बहिर्भागं केवलं शुष्कीकृत्य बहुविधानि वस्तूनि निर्मीयन्ते । तदन्तः मद्यादिकं द्रववस्तु अपि सङ्गृह्यते ।

 src=
शुष्कानि अलाबुबीजानि
 src=
अलाबुपुष्पम्

अलाबुना निर्मितानि बहुविधानि वस्तूनि

license
cc-by-sa-3.0
copyright
Wikipedia authors and editors