dcsimg

कोशातकी ( Sanskrit )

provided by wikipedia emerging_languages
 src=
शुष्काः कोशातक्यः
 src=
Luffa aegyptiaca
 src=
Luffa operculata

एषा कोशातकी अपि भारते वर्धमानः कश्चन शाकविशेषः । इयम् अपि सस्यजन्यः आहारपादार्थः । एषा कोशातकी आङ्ग्लभाषायां Ridgegourd अथवा Luffa इति उच्यते । एषा कोशातकी भारते तु शाकत्वेन सर्वत्र उपयुज्यते एव । एतया क्वथितं, व्यञ्जनम्, उपसेचनं, दाधिकम् इत्यादिकं निर्मीयते ।

 src=
कोशातकीबीजानि
 src=
शुष्ककोशातक्याः आन्तरिकभागः

license
cc-by-sa-3.0
copyright
Wikipedia authors and editors